Download Lagu Madhurashtakam - Madhvi Madhukar MP3
Sedang memuat audio terbaik untukmu...
0:00
0:00
Lirik lagu Madhurashtakam - Madhvi Madhukar
आ आ आ आ
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥
मधुराधिपतेरखिलं मधुरम् ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥
मधुराधिपतेरखिलं मधुरम् ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥
मधुराधिपतेरखिलं मधुरम् ॥३॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥४॥
मधुराधिपतेरखिलं मधुरम् ॥२॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥६॥
मधुराधिपतेरखिलं मधुरम् ॥६॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
मधुराधिपतेरखिलं मधुरम् ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥८॥
मधुराधिपतेरखिलं मधुरम् ॥२
मधुराधिपतेरखिलं मधुरम् ॥२
queue_music Up Next / Related
श्री विन्ध्येश्वरी स्तोत्रम् l Vindhyavasini Stotram l Durga Stotram l Madhvi Madhukar Jha
स्वस्ति || स्वस्ति पाठ || स्वस्ति वाचन || Swasti || Swasti Patha || SwastiWachan || RK Vyas Palji
Ashutosh Shashamk Shekhar
Shekhar Sen, Surinder Kohli, Nikhil, Nandu Honap, and Vinay
BHAGWATI STUTI भगवती स्तुति जगत जननी माँ पीताम्बरा की इस स्तुति सुनने मात्र से मन को शांति मिलती है
घर के दुःख कलेशों को दूर करने के लिए सुनें - श्री विश्वनाथाष्टकम् - Shri Vishwanath Ashtakam Stotram
अभी 10 मिनट सुनलें, कल तक महादेव जरूर कोई अच्छी खबर देंगे आपको || महामृत्युंजय मंत्र || VARDAN ||
Sankat Nashan Ganesh Stotram || Pranamya Shirsa Devam || Ganpati Stotra || Madhvi Madhukar